वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣡ध꣢ क्ष꣣पा꣡ परि꣢꣯ष्कृतो꣣ वा꣡जा꣢ꣳ अ꣣भि꣡ प्र गा꣢꣯हसे । य꣡दी꣢ वि꣣व꣡स्व꣢तो꣣ धि꣢यो꣣ ह꣡रि꣢ꣳ हि꣣न्व꣢न्ति꣣ या꣡त꣢वे ॥१६३१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अध क्षपा परिष्कृतो वाजाꣳ अभि प्र गाहसे । यदी विवस्वतो धियो हरिꣳ हिन्वन्ति यातवे ॥१६३१॥

मन्त्र उच्चारण
पद पाठ

अ꣡ध꣢꣯ । क्ष꣣पा꣢ । प꣡रि꣢꣯ष्कृतः । प꣡रि꣢꣯ । कृ꣣तः । वा꣡जा꣢꣯न् । अ꣡भि꣢ । प्र । गा꣣हसे । य꣡दि꣢꣯ । वि꣣व꣡स्व꣢तः । वि꣣ । व꣡स्व꣢꣯तः । धि꣡यः꣢꣯ । ह꣡रि꣢꣯म् । हि꣣न्व꣡न्ति꣢ । या꣡त꣢꣯वे ॥१६३१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1631 | (कौथोम) 8 » 1 » 6 » 1 | (रानायाणीय) 17 » 2 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब परमात्मा और जीवात्मा का विषय वर्णित करते हैं।

पदार्थान्वयभाषाः -

हे मानव ! (यदि) जब (विवस्वतः) तमोगुणों को हटानेवाले परमेश्वर की (धियः) प्रज्ञाएँ (हरिम्) तुझ मनुष्य को (यातवे) पुरुषार्थ करने के लिए (हिन्वन्ति) प्रेरित करती हैं, तब (क्षपा)परमेश्वर की दोष क्षीण करने की शक्ति से (परिष्कृतः)संस्कृत हुआ तू (वाजान्) विविध ऐश्वर्यों में (अभि प्र गाहसे) अवगाहन अर्थात् रमण करने लगता है ॥१॥

भावार्थभाषाः -

आत्मशुद्धि और पुरुषार्थ से ही मनुष्य विविध सम्पदाएँ पा सकते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मजीवात्मविषयमाह।

पदार्थान्वयभाषाः -

हे मानव ! (यदि) यदा (विवस्वतः) तमोगुणान् विवासनवतः परमेश्वरस्य (धियः) प्रज्ञाः (हरिम्) मनुष्यं त्वाम्। [हरयः इति मनुष्यनामसु पठितम्। निघं० २।३।] (यातवे) यातुम्, पुरुषार्थं कर्तुम् (हिन्वन्ति) प्रेरयन्ति, तदा (क्षपा) क्षपया, परमेश्वरस्य दोषक्षपणशक्त्या (परिष्कृतः) संस्कृतः त्वम् (वाजान्) विविधानि ऐश्वर्याणि (अभि प्रगाहसे) अभ्यालोडयसि, तेषु ऐश्वर्येषु रमसे इत्यर्थः। [गाहू विलोडने, भ्वादिः] ॥१॥

भावार्थभाषाः -

आत्मशुद्ध्या पुरुषार्थेनैव च मनुष्या विविधाः सम्पदः प्राप्तुं क्षमन्ते ॥१॥